Original

ततो राज्ञां बहुशतैर्गजाश्वरथयायिभिः ।संवृतं समरे भीष्मं देवैरपि दुरासदम् ॥ ४१ ॥

Segmented

ततो राज्ञाम् बहु-शतैः गज-अश्व-रथ-यायिन् संवृतम् समरे भीष्मम् देवैः अपि दुरासदम्

Analysis

Word Lemma Parse
ततो ततस् pos=i
राज्ञाम् राजन् pos=n,g=m,c=6,n=p
बहु बहु pos=a,comp=y
शतैः शत pos=n,g=m,c=3,n=p
गज गज pos=n,comp=y
अश्व अश्व pos=n,comp=y
रथ रथ pos=n,comp=y
यायिन् यायिन् pos=a,g=m,c=3,n=p
संवृतम् संवृ pos=va,g=m,c=2,n=s,f=part
समरे समर pos=n,g=n,c=7,n=s
भीष्मम् भीष्म pos=n,g=m,c=2,n=s
देवैः देव pos=n,g=m,c=3,n=p
अपि अपि pos=i
दुरासदम् दुरासद pos=a,g=m,c=2,n=s