Original

विरथांस्तव पुत्रांस्तु कृत्वा राजन्महाहवे ।न जघान नरव्याघ्रः स्मरन्भीमवचस्तदा ॥ ४० ॥

Segmented

विरथान् ते पुत्रान् तु कृत्वा राजन् महा-आहवे न जघान नर-व्याघ्रः स्मरन् भीम-वचः तदा

Analysis

Word Lemma Parse
विरथान् विरथ pos=a,g=m,c=2,n=p
ते त्वद् pos=n,g=,c=6,n=s
पुत्रान् पुत्र pos=n,g=m,c=2,n=p
तु तु pos=i
कृत्वा कृ pos=vi
राजन् राजन् pos=n,g=m,c=8,n=s
महा महत् pos=a,comp=y
आहवे आहव pos=n,g=m,c=7,n=s
pos=i
जघान हन् pos=v,p=3,n=s,l=lit
नर नर pos=n,comp=y
व्याघ्रः व्याघ्र pos=n,g=m,c=1,n=s
स्मरन् स्मृ pos=va,g=m,c=1,n=s,f=part
भीम भीम pos=n,comp=y
वचः वचस् pos=n,g=n,c=2,n=s
तदा तदा pos=i