Original

ते तस्य कवचं भित्त्वा पपुः शोणितमाहवे ।असूनिव विचिन्वन्तो देहे तस्य महात्मनः ॥ ४ ॥

Segmented

ते तस्य कवचम् भित्त्वा पपुः शोणितम् आहवे असून् इव विचिन्वन्तो देहे तस्य महात्मनः

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
तस्य तद् pos=n,g=m,c=6,n=s
कवचम् कवच pos=n,g=n,c=2,n=s
भित्त्वा भिद् pos=vi
पपुः पा pos=v,p=3,n=p,l=lit
शोणितम् शोणित pos=n,g=n,c=2,n=s
आहवे आहव pos=n,g=m,c=7,n=s
असून् असु pos=n,g=m,c=2,n=p
इव इव pos=i
विचिन्वन्तो विचि pos=va,g=m,c=1,n=p,f=part
देहे देह pos=n,g=m,c=7,n=s
तस्य तद् pos=n,g=m,c=6,n=s
महात्मनः महात्मन् pos=a,g=m,c=6,n=s