Original

अभिमन्योस्ततस्तैस्तु घोरं युद्धमवर्तत ।शरीरस्य यथा राजन्वातपित्तकफैस्त्रिभिः ॥ ३९ ॥

Segmented

अभिमन्योः ततस् तैः तु घोरम् युद्धम् अवर्तत शरीरस्य यथा राजन् वात-पित्त-कफैः त्रिभिः

Analysis

Word Lemma Parse
अभिमन्योः अभिमन्यु pos=n,g=m,c=6,n=s
ततस् ततस् pos=i
तैः तद् pos=n,g=m,c=3,n=p
तु तु pos=i
घोरम् घोर pos=a,g=n,c=1,n=s
युद्धम् युद्ध pos=n,g=n,c=1,n=s
अवर्तत वृत् pos=v,p=3,n=s,l=lan
शरीरस्य शरीर pos=n,g=n,c=6,n=s
यथा यथा pos=i
राजन् राजन् pos=n,g=m,c=8,n=s
वात वात pos=n,comp=y
पित्त पित्त pos=n,comp=y
कफैः कफ pos=n,g=m,c=3,n=p
त्रिभिः त्रि pos=n,g=m,c=3,n=p