Original

चित्रसेनो विकर्णश्च राजन्दुर्मर्षणस्तथा ।रथिनो हेमसंनाहाः सौभद्रमभिदुद्रुवुः ॥ ३८ ॥

Segmented

चित्रसेनो विकर्णः च राजन् दुर्मर्षणः तथा रथिनो हेम-संनाहाः सौभद्रम् अभिदुद्रुवुः

Analysis

Word Lemma Parse
चित्रसेनो चित्रसेन pos=n,g=m,c=1,n=s
विकर्णः विकर्ण pos=n,g=m,c=1,n=s
pos=i
राजन् राजन् pos=n,g=m,c=8,n=s
दुर्मर्षणः दुर्मर्षण pos=n,g=m,c=1,n=s
तथा तथा pos=i
रथिनो रथिन् pos=n,g=m,c=1,n=p
हेम हेमन् pos=n,comp=y
संनाहाः संनाह pos=n,g=m,c=1,n=p
सौभद्रम् सौभद्र pos=n,g=m,c=2,n=s
अभिदुद्रुवुः अभिद्रु pos=v,p=3,n=p,l=lit