Original

स च तं रथमुत्सृज्य धृष्टकेतुर्महामनाः ।आरुरोह ततो यानं शतानीकस्य मारिष ॥ ३७ ॥

Segmented

स च तम् रथम् उत्सृज्य धृष्टकेतुः महामनाः आरुरोह ततो यानम् शतानीकस्य मारिष

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
pos=i
तम् तद् pos=n,g=m,c=2,n=s
रथम् रथ pos=n,g=m,c=2,n=s
उत्सृज्य उत्सृज् pos=vi
धृष्टकेतुः धृष्टकेतु pos=n,g=m,c=1,n=s
महामनाः महामनस् pos=a,g=m,c=1,n=s
आरुरोह आरुह् pos=v,p=3,n=s,l=lit
ततो ततस् pos=i
यानम् यान pos=n,g=n,c=2,n=s
शतानीकस्य शतानीक pos=n,g=m,c=6,n=s
मारिष मारिष pos=n,g=m,c=8,n=s