Original

विरथं चैनमालोक्य हताश्वं हतसारथिम् ।महता शरवर्षेण छादयामास संयुगे ॥ ३६ ॥

Segmented

विरथम् च एनम् आलोक्य हत-अश्वम् हत-सारथिम् महता शर-वर्षेण छादयामास संयुगे

Analysis

Word Lemma Parse
विरथम् विरथ pos=a,g=m,c=2,n=s
pos=i
एनम् एनद् pos=n,g=m,c=2,n=s
आलोक्य आलोकय् pos=vi
हत हन् pos=va,comp=y,f=part
अश्वम् अश्व pos=n,g=m,c=2,n=s
हत हन् pos=va,comp=y,f=part
सारथिम् सारथि pos=n,g=m,c=2,n=s
महता महत् pos=a,g=m,c=3,n=s
शर शर pos=n,comp=y
वर्षेण वर्ष pos=n,g=m,c=3,n=s
छादयामास छादय् pos=v,p=3,n=s,l=lit
संयुगे संयुग pos=n,g=n,c=7,n=s