Original

भूरिश्रवास्तु समरे धृष्टकेतुं महारथम् ।हतसूतहयं चक्रे विरथं सायकोत्तमैः ॥ ३५ ॥

Segmented

भूरिश्रवस् तु समरे धृष्टकेतुम् महा-रथम् हत-सूत-हयम् चक्रे विरथम् सायक-उत्तमैः

Analysis

Word Lemma Parse
भूरिश्रवस् भूरिश्रवस् pos=n,g=m,c=1,n=s
तु तु pos=i
समरे समर pos=n,g=n,c=7,n=s
धृष्टकेतुम् धृष्टकेतु pos=n,g=m,c=2,n=s
महा महत् pos=a,comp=y
रथम् रथ pos=n,g=m,c=2,n=s
हत हन् pos=va,comp=y,f=part
सूत सूत pos=n,comp=y
हयम् हय pos=n,g=m,c=2,n=s
चक्रे कृ pos=v,p=3,n=s,l=lit
विरथम् विरथ pos=a,g=m,c=2,n=s
सायक सायक pos=n,comp=y
उत्तमैः उत्तम pos=a,g=m,c=3,n=p