Original

सौमदत्तिरुरःस्थैस्तैर्भृशं बाणैरशोभत ।मध्यंदिने महाराज रश्मिभिस्तपनो यथा ॥ ३४ ॥

Segmented

सौमदत्तिः उरः-स्थैः तैः भृशम् बाणैः अशोभत मध्यंदिने महा-राज रश्मिभिः तपनः यथा

Analysis

Word Lemma Parse
सौमदत्तिः सौमदत्ति pos=n,g=m,c=1,n=s
उरः उरस् pos=n,comp=y
स्थैः स्थ pos=a,g=m,c=3,n=p
तैः तद् pos=n,g=m,c=3,n=p
भृशम् भृशम् pos=i
बाणैः बाण pos=n,g=m,c=3,n=p
अशोभत शुभ् pos=v,p=3,n=s,l=lan
मध्यंदिने मध्यंदिन pos=n,g=m,c=7,n=s
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
रश्मिभिः रश्मि pos=n,g=m,c=3,n=p
तपनः तपन pos=n,g=m,c=1,n=s
यथा यथा pos=i