Original

सौमदत्तिं तथा क्रुद्धो धृष्टकेतुर्महाबलः ।नवत्या सायकैः क्षिप्रं राजन्विव्याध वक्षसि ॥ ३३ ॥

Segmented

सौमदत्तिम् तथा क्रुद्धो धृष्टकेतुः महा-बलः नवत्या सायकैः क्षिप्रम् राजन् विव्याध वक्षसि

Analysis

Word Lemma Parse
सौमदत्तिम् सौमदत्ति pos=n,g=m,c=2,n=s
तथा तथा pos=i
क्रुद्धो क्रुध् pos=va,g=m,c=1,n=s,f=part
धृष्टकेतुः धृष्टकेतु pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
बलः बल pos=n,g=m,c=1,n=s
नवत्या नवति pos=n,g=f,c=3,n=s
सायकैः सायक pos=n,g=m,c=3,n=p
क्षिप्रम् क्षिप्रम् pos=i
राजन् राजन् pos=n,g=m,c=8,n=s
विव्याध व्यध् pos=v,p=3,n=s,l=lit
वक्षसि वक्षस् pos=n,g=n,c=7,n=s