Original

तथैव शकुनिः शूरः स्यालस्तव विशां पते ।आरोपयद्रथं तूर्णं गौतमं रथिनां वरम् ॥ ३२ ॥

Segmented

तथा एव शकुनिः शूरः स्यालः ते विशाम् पते आरोपयद् रथम् तूर्णम् गौतमम् रथिनाम् वरम्

Analysis

Word Lemma Parse
तथा तथा pos=i
एव एव pos=i
शकुनिः शकुनि pos=n,g=m,c=1,n=s
शूरः शूर pos=n,g=m,c=1,n=s
स्यालः स्याल pos=n,g=m,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
विशाम् विश् pos=n,g=f,c=6,n=p
पते पति pos=n,g=m,c=8,n=s
आरोपयद् आरोपय् pos=v,p=3,n=s,l=lan
रथम् रथ pos=n,g=m,c=2,n=s
तूर्णम् तूर्णम् pos=i
गौतमम् गौतम pos=n,g=m,c=2,n=s
रथिनाम् रथिन् pos=n,g=m,c=6,n=p
वरम् वर pos=a,g=m,c=2,n=s