Original

ततोऽभ्यधावद्वेगेन करकर्षः सुहृत्तया ।चेकितानं तथाभूतं दृष्ट्वा समरदुर्मदम् ।रथमारोपयच्चैनं सर्वसैन्यस्य पश्यतः ॥ ३१ ॥

Segmented

ततो ऽभ्यधावद् वेगेन करकर्षः सुहृद्-तया चेकितानम् तथाभूतम् दृष्ट्वा समर-दुर्मदम् रथम् आरोपयत् च एनम् सर्व-सैन्यस्य पश्यतः

Analysis

Word Lemma Parse
ततो ततस् pos=i
ऽभ्यधावद् अभिधाव् pos=v,p=3,n=s,l=lan
वेगेन वेग pos=n,g=m,c=3,n=s
करकर्षः करकर्ष pos=n,g=m,c=1,n=s
सुहृद् सुहृद् pos=n,comp=y
तया ता pos=n,g=f,c=3,n=s
चेकितानम् चेकितान pos=n,g=m,c=2,n=s
तथाभूतम् तथाभूत pos=a,g=m,c=2,n=s
दृष्ट्वा दृश् pos=vi
समर समर pos=n,comp=y
दुर्मदम् दुर्मद pos=a,g=m,c=2,n=s
रथम् रथ pos=n,g=m,c=2,n=s
आरोपयत् आरोपय् pos=v,p=3,n=s,l=lan
pos=i
एनम् एनद् pos=n,g=m,c=2,n=s
सर्व सर्व pos=n,comp=y
सैन्यस्य सैन्य pos=n,g=n,c=6,n=s
पश्यतः दृश् pos=va,g=n,c=6,n=s,f=part