Original

निस्त्रिंशवेगाभिहतौ ततस्तौ पुरुषर्षभौ ।धरणीं समनुप्राप्तौ सर्वभूतनिषेविताम् ।मूर्छयाभिपरीताङ्गौ व्यायामेन च मोहितौ ॥ ३० ॥

Segmented

निस्त्रिंश-वेग-अभिहतौ ततस् तौ पुरुष-ऋषभौ धरणीम् समनुप्राप्तौ सर्व-भूत-निषेविताम् मूर्च्छया अभिपरी-अङ्गा व्यायामेन च मोहितौ

Analysis

Word Lemma Parse
निस्त्रिंश निस्त्रिंश pos=n,comp=y
वेग वेग pos=n,comp=y
अभिहतौ अभिहन् pos=va,g=m,c=1,n=d,f=part
ततस् ततस् pos=i
तौ तद् pos=n,g=m,c=1,n=d
पुरुष पुरुष pos=n,comp=y
ऋषभौ ऋषभ pos=n,g=m,c=1,n=d
धरणीम् धरणी pos=n,g=f,c=2,n=s
समनुप्राप्तौ समनुप्राप् pos=va,g=m,c=2,n=d,f=part
सर्व सर्व pos=n,comp=y
भूत भूत pos=n,comp=y
निषेविताम् निषेव् pos=va,g=f,c=2,n=s,f=part
मूर्च्छया मूर्छा pos=n,g=f,c=3,n=s
अभिपरी अभिपरी pos=va,comp=y,f=part
अङ्गा अङ्ग pos=n,g=m,c=1,n=d
व्यायामेन व्यायाम pos=n,g=m,c=3,n=s
pos=i
मोहितौ मोहय् pos=va,g=m,c=1,n=d,f=part