Original

स संवार्य रणे राजा प्रेषितान्धर्मसूनुना ।शरान्सप्त महेष्वासः कौन्तेयाय समर्पयत् ॥ ३ ॥

Segmented

स संवार्य रणे राजा प्रेषितान् धर्मसूनुना शरान् सप्त महा-इष्वासः कौन्तेयाय समर्पयत्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
संवार्य संवारय् pos=vi
रणे रण pos=n,g=m,c=7,n=s
राजा राजन् pos=n,g=m,c=1,n=s
प्रेषितान् प्रेषय् pos=va,g=m,c=2,n=p,f=part
धर्मसूनुना धर्मसूनु pos=n,g=m,c=3,n=s
शरान् शर pos=n,g=m,c=2,n=p
सप्त सप्तन् pos=n,g=m,c=2,n=p
महा महत् pos=a,comp=y
इष्वासः इष्वास pos=n,g=m,c=1,n=s
कौन्तेयाय कौन्तेय pos=n,g=m,c=4,n=s
समर्पयत् समर्पय् pos=v,p=3,n=s,l=lan