Original

तावुभौ बलसंपन्नौ निस्त्रिंशवरधारिणौ ।निस्त्रिंशाभ्यां सुतीक्ष्णाभ्यामन्योन्यं संततक्षतुः ॥ २९ ॥

Segmented

तौ उभौ बल-सम्पन्नौ निस्त्रिंश-वर-धारिनः निस्त्रिंशाभ्याम् सु तीक्ष्णाभ्याम् अन्योन्यम् संततक्षतुः

Analysis

Word Lemma Parse
तौ तद् pos=n,g=m,c=1,n=d
उभौ उभ् pos=n,g=m,c=1,n=d
बल बल pos=n,comp=y
सम्पन्नौ सम्पद् pos=va,g=m,c=1,n=d,f=part
निस्त्रिंश निस्त्रिंश pos=n,comp=y
वर वर pos=a,comp=y
धारिनः धारिन् pos=a,g=m,c=1,n=d
निस्त्रिंशाभ्याम् निस्त्रिंश pos=n,g=m,c=3,n=d
सु सु pos=i
तीक्ष्णाभ्याम् तीक्ष्ण pos=a,g=m,c=3,n=d
अन्योन्यम् अन्योन्य pos=n,g=m,c=2,n=s
संततक्षतुः संतक्ष् pos=v,p=3,n=d,l=lit