Original

गौतमोऽपि धनुस्त्यक्त्वा प्रगृह्यासिं सुसंशितम् ।वेगेन महता राजंश्चेकितानमुपाद्रवत् ॥ २८ ॥

Segmented

गौतमो ऽपि धनुः त्यक्त्वा प्रगृह्य असिम् सु संशितम् वेगेन महता राजन् चेकितानम् उपाद्रवत्

Analysis

Word Lemma Parse
गौतमो गौतम pos=n,g=m,c=1,n=s
ऽपि अपि pos=i
धनुः धनुस् pos=n,g=n,c=2,n=s
त्यक्त्वा त्यज् pos=vi
प्रगृह्य प्रग्रह् pos=vi
असिम् असि pos=n,g=m,c=2,n=s
सु सु pos=i
संशितम् संशा pos=va,g=m,c=2,n=s,f=part
वेगेन वेग pos=n,g=m,c=3,n=s
महता महत् pos=a,g=m,c=3,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
चेकितानम् चेकितान pos=n,g=m,c=2,n=s
उपाद्रवत् उपद्रु pos=v,p=3,n=s,l=lan