Original

चेकितानस्ततः खड्गं कोशादुद्धृत्य भारत ।लाघवं परमास्थाय गौतमं समुपाद्रवत् ॥ २७ ॥

Segmented

चेकितानः ततस् खड्गम् कोशाद् उद्धृत्य भारत लाघवम् परम् आस्थाय गौतमम् समुपाद्रवत्

Analysis

Word Lemma Parse
चेकितानः चेकितान pos=n,g=m,c=1,n=s
ततस् ततस् pos=i
खड्गम् खड्ग pos=n,g=m,c=2,n=s
कोशाद् कोश pos=n,g=m,c=5,n=s
उद्धृत्य उद्धृ pos=vi
भारत भारत pos=n,g=m,c=8,n=s
लाघवम् लाघव pos=n,g=n,c=2,n=s
परम् पर pos=n,g=n,c=2,n=s
आस्थाय आस्था pos=vi
गौतमम् गौतम pos=n,g=m,c=2,n=s
समुपाद्रवत् समुपद्रु pos=v,p=3,n=s,l=lan