Original

तामापतन्तीं विमलामश्मगर्भां महागदाम् ।शरैरनेकसाहस्रैर्वारयामास गौतमः ॥ २६ ॥

Segmented

ताम् आपतन्तीम् विमलाम् अश्म-गर्भाम् महा-गदाम् शरैः अनेक-साहस्रैः वारयामास गौतमः

Analysis

Word Lemma Parse
ताम् तद् pos=n,g=f,c=2,n=s
आपतन्तीम् आपत् pos=va,g=f,c=2,n=s,f=part
विमलाम् विमल pos=a,g=f,c=2,n=s
अश्म अश्मन् pos=n,comp=y
गर्भाम् गर्भ pos=n,g=f,c=2,n=s
महा महत् pos=a,comp=y
गदाम् गदा pos=n,g=f,c=2,n=s
शरैः शर pos=n,g=m,c=3,n=p
अनेक अनेक pos=a,comp=y
साहस्रैः साहस्र pos=a,g=m,c=3,n=p
वारयामास वारय् pos=v,p=3,n=s,l=lit
गौतमः गौतम pos=n,g=m,c=1,n=s