Original

चेकितानस्ततः क्रुद्धः पुनश्चिक्षेप तां गदाम् ।गौतमस्य वधाकाङ्क्षी वृत्रस्येव पुरंदरः ॥ २५ ॥

Segmented

चेकितानः ततस् क्रुद्धः पुनः चिक्षेप ताम् गदाम् गौतमस्य वध-आकाङ्क्षी वृत्रस्य इव पुरंदरः

Analysis

Word Lemma Parse
चेकितानः चेकितान pos=n,g=m,c=1,n=s
ततस् ततस् pos=i
क्रुद्धः क्रुध् pos=va,g=m,c=1,n=s,f=part
पुनः पुनर् pos=i
चिक्षेप क्षिप् pos=v,p=3,n=s,l=lit
ताम् तद् pos=n,g=f,c=2,n=s
गदाम् गदा pos=n,g=f,c=2,n=s
गौतमस्य गौतम pos=n,g=m,c=6,n=s
वध वध pos=n,comp=y
आकाङ्क्षी आकाङ्क्षिन् pos=a,g=m,c=1,n=s
वृत्रस्य वृत्र pos=n,g=m,c=6,n=s
इव इव pos=i
पुरंदरः पुरंदर pos=n,g=m,c=1,n=s