Original

भूमिष्ठो गौतमस्तस्य शरांश्चिक्षेप षोडश ।ते शराः सात्वतं भित्त्वा प्राविशन्त धरातलम् ॥ २४ ॥

Segmented

भूमिष्ठो गौतमः तस्य शरान् चिक्षेप षोडश ते शराः सात्वतम् भित्त्वा प्राविशन्त धरा-तलम्

Analysis

Word Lemma Parse
भूमिष्ठो भूमिष्ठ pos=a,g=m,c=1,n=s
गौतमः गौतम pos=n,g=m,c=1,n=s
तस्य तद् pos=n,g=m,c=6,n=s
शरान् शर pos=n,g=m,c=2,n=p
चिक्षेप क्षिप् pos=v,p=3,n=s,l=lit
षोडश षोडशन् pos=a,g=n,c=2,n=s
ते तद् pos=n,g=m,c=1,n=p
शराः शर pos=n,g=m,c=1,n=p
सात्वतम् सात्वत pos=n,g=m,c=2,n=s
भित्त्वा भिद् pos=vi
प्राविशन्त प्रविश् pos=v,p=3,n=p,l=lan
धरा धरा pos=n,comp=y
तलम् तल pos=n,g=n,c=2,n=s