Original

सोऽवप्लुत्य रथात्तूर्णं गदां जग्राह सात्वतः ।स तया वीरघातिन्या गदया गदिनां वरः ।गौतमस्य हयान्हत्वा सारथिं च न्यपातयत् ॥ २३ ॥

Segmented

सो ऽवप्लुत्य रथात् तूर्णम् गदाम् जग्राह सात्वतः स तया वीर-घातिन् गदया गदिनाम् वरः गौतमस्य हयान् हत्वा सारथिम् च न्यपातयत्

Analysis

Word Lemma Parse
सो तद् pos=n,g=m,c=1,n=s
ऽवप्लुत्य अवप्लु pos=vi
रथात् रथ pos=n,g=m,c=5,n=s
तूर्णम् तूर्णम् pos=i
गदाम् गदा pos=n,g=f,c=2,n=s
जग्राह ग्रह् pos=v,p=3,n=s,l=lit
सात्वतः सात्वत pos=n,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
तया तद् pos=n,g=f,c=3,n=s
वीर वीर pos=n,comp=y
घातिन् घातिन् pos=a,g=f,c=3,n=s
गदया गदा pos=n,g=f,c=3,n=s
गदिनाम् गदिन् pos=a,g=m,c=6,n=p
वरः वर pos=a,g=m,c=1,n=s
गौतमस्य गौतम pos=n,g=m,c=6,n=s
हयान् हय pos=n,g=m,c=2,n=p
हत्वा हन् pos=vi
सारथिम् सारथि pos=n,g=m,c=2,n=s
pos=i
न्यपातयत् निपातय् pos=v,p=3,n=s,l=lan