Original

अथापरेण भल्लेन धनुश्चिच्छेद मारिष ।सारथिं चास्य समरे क्षिप्रहस्तो न्यपातयत् ।हयांश्चास्यावधीद्राजन्नुभौ च पार्ष्णिसारथी ॥ २२ ॥

Segmented

सारथिम् च अस्य समरे क्षिप्र-हस्तः न्यपातयत् हयान् च अस्य अवधीत् राजन्न् उभौ च पार्ष्णिसारथी

Analysis

Word Lemma Parse
सारथिम् सारथि pos=n,g=m,c=2,n=s
pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
समरे समर pos=n,g=n,c=7,n=s
क्षिप्र क्षिप्र pos=a,comp=y
हस्तः हस्त pos=n,g=m,c=1,n=s
न्यपातयत् निपातय् pos=v,p=3,n=s,l=lan
हयान् हय pos=n,g=m,c=2,n=p
pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
अवधीत् वध् pos=v,p=3,n=s,l=lun
राजन्न् राजन् pos=n,g=m,c=8,n=s
उभौ उभ् pos=n,g=m,c=2,n=d
pos=i
पार्ष्णिसारथी पार्ष्णिसारथि pos=n,g=m,c=2,n=d