Original

संनिवार्य शरांस्तांस्तु कृपः शारद्वतो युधि ।चेकितानं रणे यत्तं राजन्विव्याध पत्रिभिः ॥ २१ ॥

Segmented

संनिवार्य शरान् तान् तु कृपः शारद्वतो युधि चेकितानम् रणे यत्तम् राजन् विव्याध पत्रिभिः

Analysis

Word Lemma Parse
संनिवार्य संनिवारय् pos=vi
शरान् शर pos=n,g=m,c=2,n=p
तान् तद् pos=n,g=m,c=2,n=p
तु तु pos=i
कृपः कृप pos=n,g=m,c=1,n=s
शारद्वतो शारद्वत pos=n,g=m,c=1,n=s
युधि युध् pos=n,g=f,c=7,n=s
चेकितानम् चेकितान pos=n,g=m,c=2,n=s
रणे रण pos=n,g=m,c=7,n=s
यत्तम् यत् pos=va,g=m,c=2,n=s,f=part
राजन् राजन् pos=n,g=m,c=8,n=s
विव्याध व्यध् pos=v,p=3,n=s,l=lit
पत्रिभिः पत्त्रिन् pos=n,g=m,c=3,n=p