Original

चेकितानस्तु वार्ष्णेयो गौतमं रथिनां वरम् ।प्रेक्षतां सर्वसैन्यानां छादयामास सायकैः ॥ २० ॥

Segmented

चेकितानः तु वार्ष्णेयो गौतमम् रथिनाम् वरम् प्रेक्षताम् सर्व-सैन्यानाम् छादयामास सायकैः

Analysis

Word Lemma Parse
चेकितानः चेकितान pos=n,g=m,c=1,n=s
तु तु pos=i
वार्ष्णेयो वार्ष्णेय pos=n,g=m,c=1,n=s
गौतमम् गौतम pos=n,g=m,c=2,n=s
रथिनाम् रथिन् pos=n,g=m,c=6,n=p
वरम् वर pos=a,g=m,c=2,n=s
प्रेक्षताम् प्रेक्ष् pos=va,g=n,c=6,n=p,f=part
सर्व सर्व pos=n,comp=y
सैन्यानाम् सैन्य pos=n,g=n,c=6,n=p
छादयामास छादय् pos=v,p=3,n=s,l=lit
सायकैः सायक pos=n,g=m,c=3,n=p