Original

अभ्यधावत्ततो राजा श्रुतायुषमरिंदमम् ।विनिघ्नन्सायकैस्तीक्ष्णैर्नवभिर्नतपर्वभिः ॥ २ ॥

Segmented

अभ्यधावत् ततो राजा श्रुतायुषम् अरिंदमम् विनिघ्नन् सायकैः तीक्ष्णैः नवभिः नत-पर्वभिः

Analysis

Word Lemma Parse
अभ्यधावत् अभिधाव् pos=v,p=3,n=s,l=lan
ततो ततस् pos=i
राजा राजन् pos=n,g=m,c=1,n=s
श्रुतायुषम् श्रुतायुस् pos=n,g=m,c=2,n=s
अरिंदमम् अरिंदम pos=a,g=m,c=2,n=s
विनिघ्नन् विनिहन् pos=va,g=m,c=1,n=s,f=part
सायकैः सायक pos=n,g=m,c=3,n=p
तीक्ष्णैः तीक्ष्ण pos=a,g=m,c=3,n=p
नवभिः नवन् pos=n,g=m,c=3,n=p
नत नम् pos=va,comp=y,f=part
पर्वभिः पर्वन् pos=n,g=m,c=3,n=p