Original

एतत्कृत्वा महाराज धर्मपुत्रो युधिष्ठिरः ।व्यात्ताननो यथा कालस्तव सैन्यं जघान ह ॥ १९ ॥

Segmented

एतत् कृत्वा महा-राज धर्मपुत्रो युधिष्ठिरः व्यात्त-आननः यथा कालः ते सैन्यम् जघान ह

Analysis

Word Lemma Parse
एतत् एतद् pos=n,g=n,c=2,n=s
कृत्वा कृ pos=vi
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
धर्मपुत्रो धर्मपुत्र pos=n,g=m,c=1,n=s
युधिष्ठिरः युधिष्ठिर pos=n,g=m,c=1,n=s
व्यात्त व्यात्त pos=a,comp=y
आननः आनन pos=n,g=m,c=1,n=s
यथा यथा pos=i
कालः काल pos=n,g=m,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
सैन्यम् सैन्य pos=n,g=n,c=2,n=s
जघान हन् pos=v,p=3,n=s,l=lit
pos=i