Original

तस्मिञ्जिते महेष्वासे धर्मपुत्रेण संयुगे ।दुर्योधनबलं राजन्सर्वमासीत्पराङ्मुखम् ॥ १८ ॥

Segmented

तस्मिञ् जिते महा-इष्वासे धर्मपुत्रेण संयुगे दुर्योधन-बलम् राजन् सर्वम् आसीत् पराङ्मुखम्

Analysis

Word Lemma Parse
तस्मिञ् तद् pos=n,g=m,c=7,n=s
जिते जि pos=va,g=m,c=7,n=s,f=part
महा महत् pos=a,comp=y
इष्वासे इष्वास pos=n,g=m,c=7,n=s
धर्मपुत्रेण धर्मपुत्र pos=n,g=m,c=3,n=s
संयुगे संयुग pos=n,g=n,c=7,n=s
दुर्योधन दुर्योधन pos=n,comp=y
बलम् बल pos=n,g=n,c=1,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
सर्वम् सर्व pos=n,g=n,c=1,n=s
आसीत् अस् pos=v,p=3,n=s,l=lan
पराङ्मुखम् पराङ्मुख pos=a,g=n,c=1,n=s