Original

हताश्वं तु रथं त्यक्त्वा दृष्ट्वा राज्ञस्तु पौरुषम् ।विप्रदुद्राव वेगेन श्रुतायुः समरे तदा ॥ १७ ॥

Segmented

हत-अश्वम् तु रथम् त्यक्त्वा दृष्ट्वा राज्ञः तु पौरुषम् विप्रदुद्राव वेगेन श्रुतायुः समरे तदा

Analysis

Word Lemma Parse
हत हन् pos=va,comp=y,f=part
अश्वम् अश्व pos=n,g=m,c=2,n=s
तु तु pos=i
रथम् रथ pos=n,g=m,c=2,n=s
त्यक्त्वा त्यज् pos=vi
दृष्ट्वा दृश् pos=vi
राज्ञः राजन् pos=n,g=m,c=6,n=s
तु तु pos=i
पौरुषम् पौरुष pos=n,g=n,c=2,n=s
विप्रदुद्राव विप्रद्रु pos=v,p=3,n=s,l=lit
वेगेन वेग pos=n,g=m,c=3,n=s
श्रुतायुः श्रुतायुस् pos=n,g=m,c=1,n=s
समरे समर pos=n,g=n,c=7,n=s
तदा तदा pos=i