Original

सत्वरं चरणे राजंस्तस्य वाहान्महात्मनः ।निजघान शरैः क्षिप्रं सूतं च सुमहाबलः ॥ १६ ॥

Segmented

स त्वरम् चरणे राजन् तस्य वाहान् महात्मनः निजघान शरैः क्षिप्रम् सूतम् च सु महा-बलः

Analysis

Word Lemma Parse
pos=i
त्वरम् त्वरा pos=n,g=n,c=2,n=s
चरणे चरण pos=n,g=n,c=7,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
तस्य तद् pos=n,g=m,c=6,n=s
वाहान् वाह pos=n,g=m,c=2,n=p
महात्मनः महात्मन् pos=a,g=m,c=6,n=s
निजघान निहन् pos=v,p=3,n=s,l=lit
शरैः शर pos=n,g=m,c=3,n=p
क्षिप्रम् क्षिप्रम् pos=i
सूतम् सूत pos=n,g=m,c=2,n=s
pos=i
सु सु pos=i
महा महत् pos=a,comp=y
बलः बल pos=n,g=m,c=1,n=s