Original

अथैनं छिन्नधन्वानं नाराचेन स्तनान्तरे ।निर्बिभेद रणे राजा सर्वसैन्यस्य पश्यतः ॥ १५ ॥

Segmented

अथ एनम् छिन्न-धन्वानम् नाराचेन स्तनान्तरे निर्बिभेद रणे राजा सर्व-सैन्यस्य पश्यतः

Analysis

Word Lemma Parse
अथ अथ pos=i
एनम् एनद् pos=n,g=m,c=2,n=s
छिन्न छिद् pos=va,comp=y,f=part
धन्वानम् धन्वन् pos=n,g=m,c=2,n=s
नाराचेन नाराच pos=n,g=m,c=3,n=s
स्तनान्तरे स्तनान्तर pos=n,g=n,c=7,n=s
निर्बिभेद निर्भिद् pos=v,p=3,n=s,l=lit
रणे रण pos=n,g=m,c=7,n=s
राजा राजन् pos=n,g=m,c=1,n=s
सर्व सर्व pos=n,comp=y
सैन्यस्य सैन्य pos=n,g=n,c=6,n=s
पश्यतः दृश् pos=va,g=n,c=6,n=s,f=part