Original

स तु धैर्येण तं कोपं संनिवार्य महायशाः ।श्रुतायुषः प्रचिच्छेद मुष्टिदेशे महद्धनुः ॥ १४ ॥

Segmented

स तु धैर्येण तम् कोपम् संनिवार्य महा-यशाः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
तु तु pos=i
धैर्येण धैर्य pos=n,g=n,c=3,n=s
तम् तद् pos=n,g=m,c=2,n=s
कोपम् कोप pos=n,g=m,c=2,n=s
संनिवार्य संनिवारय् pos=vi
महा महत् pos=a,comp=y
यशाः यशस् pos=n,g=m,c=1,n=s