Original

ततः सर्वाणि सैन्यानि तावकानि विशां पते ।निराशान्यभवंस्तत्र जीवितं प्रति भारत ॥ १३ ॥

Segmented

ततः सर्वाणि सैन्यानि तावकानि विशाम् पते निराशानि अभवन् तत्र जीवितम् प्रति भारत

Analysis

Word Lemma Parse
ततः ततस् pos=i
सर्वाणि सर्व pos=n,g=n,c=1,n=p
सैन्यानि सैन्य pos=n,g=n,c=1,n=p
तावकानि तावक pos=a,g=n,c=1,n=p
विशाम् विश् pos=n,g=f,c=6,n=p
पते पति pos=n,g=m,c=8,n=s
निराशानि निराश pos=a,g=n,c=1,n=p
अभवन् भू pos=v,p=3,n=p,l=lan
तत्र तत्र pos=i
जीवितम् जीवित pos=n,g=n,c=2,n=s
प्रति प्रति pos=i
भारत भारत pos=n,g=m,c=8,n=s