Original

स च क्रोधसमाविष्टः सृक्किणी परिलेलिहन् ।दधारात्मवपुर्घोरं युगान्तादित्यसंनिभम् ॥ १२ ॥

Segmented

स च क्रोध-समाविष्टः सृक्किणी दधार आत्म-वपुः घोरम् युग-अन्त-आदित्य-संनिभम्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
pos=i
क्रोध क्रोध pos=n,comp=y
समाविष्टः समाविश् pos=va,g=m,c=1,n=s,f=part
सृक्किणी परिलेलिह् pos=va,g=m,c=1,n=s,f=part
दधार धृ pos=v,p=3,n=s,l=lit
आत्म आत्मन् pos=n,comp=y
वपुः वपुस् pos=n,g=n,c=2,n=s
घोरम् घोर pos=a,g=n,c=2,n=s
युग युग pos=n,comp=y
अन्त अन्त pos=n,comp=y
आदित्य आदित्य pos=n,comp=y
संनिभम् संनिभ pos=a,g=n,c=2,n=s