Original

ऋषयश्चैव देवाश्च चक्रुः स्वस्त्ययनं महत् ।लोकानां नृप शान्त्यर्थं क्रोधिते पाण्डवे तदा ॥ ११ ॥

Segmented

ऋषयः च एव देवाः च चक्रुः स्वस्त्ययनम् महत् लोकानाम् नृप शान्ति-अर्थम् क्रोधिते पाण्डवे तदा

Analysis

Word Lemma Parse
ऋषयः ऋषि pos=n,g=m,c=1,n=p
pos=i
एव एव pos=i
देवाः देव pos=n,g=m,c=1,n=p
pos=i
चक्रुः कृ pos=v,p=3,n=p,l=lit
स्वस्त्ययनम् स्वस्त्ययन pos=n,g=n,c=2,n=s
महत् महत् pos=a,g=n,c=2,n=s
लोकानाम् लोक pos=n,g=m,c=6,n=p
नृप नृप pos=n,g=m,c=8,n=s
शान्ति शान्ति pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
क्रोधिते क्रोधय् pos=va,g=m,c=7,n=s,f=part
पाण्डवे पाण्डव pos=n,g=m,c=7,n=s
तदा तदा pos=i