Original

आत्मदोषात्समुत्पन्नं शोचितुं नार्हसे नृप ।न हि रक्षन्ति राजानः सर्वार्थान्नापि जीवितम् ॥ ९ ॥

Segmented

आत्म-दोषतः समुत्पन्नम् शोचितुम् न अर्हसे नृप न हि रक्षन्ति राजानः सर्व-अर्थान् न अपि जीवितम्

Analysis

Word Lemma Parse
आत्म आत्मन् pos=n,comp=y
दोषतः दोष pos=n,g=m,c=5,n=s
समुत्पन्नम् समुत्पद् pos=va,g=n,c=2,n=s,f=part
शोचितुम् शुच् pos=vi
pos=i
अर्हसे अर्ह् pos=v,p=2,n=s,l=lat
नृप नृप pos=n,g=m,c=8,n=s
pos=i
हि हि pos=i
रक्षन्ति रक्ष् pos=v,p=3,n=p,l=lat
राजानः राजन् pos=n,g=m,c=1,n=p
सर्व सर्व pos=n,comp=y
अर्थान् अर्थ pos=n,g=m,c=2,n=p
pos=i
अपि अपि pos=i
जीवितम् जीवित pos=n,g=n,c=2,n=s