Original

तथा तत्पौरुषं राजंस्तावकानां महात्मनाम् ।प्राप्य पाण्डुसुतान्वीरान्व्यर्थं भवति संयुगे ॥ ६ ॥

Segmented

तथा तत् पौरुषम् राजन् तावकानाम् महात्मनाम् प्राप्य पाण्डु-सुतान् वीरान् व्यर्थम् भवति संयुगे

Analysis

Word Lemma Parse
तथा तथा pos=i
तत् तद् pos=n,g=n,c=1,n=s
पौरुषम् पौरुष pos=n,g=n,c=1,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
तावकानाम् तावक pos=a,g=m,c=6,n=p
महात्मनाम् महात्मन् pos=a,g=m,c=6,n=p
प्राप्य प्राप् pos=vi
पाण्डु पाण्डु pos=n,comp=y
सुतान् सुत pos=n,g=m,c=2,n=p
वीरान् वीर pos=n,g=m,c=2,n=p
व्यर्थम् व्यर्थ pos=a,g=n,c=1,n=s
भवति भू pos=v,p=3,n=s,l=lat
संयुगे संयुग pos=n,g=n,c=7,n=s