Original

अभिदुद्रुवतुर्हृष्टौ तव सैन्यं विशां पते ।यथा दैत्यचमूं राजन्निन्द्रोपेन्द्राविवामरौ ॥ ५५ ॥

Segmented

अभिदुद्रुवतुः हृष्टौ तव सैन्यम् विशाम् पते यथा दैत्य-चमूम् राजन्न् इन्द्र-उपेन्द्रौ इव अमरौ

Analysis

Word Lemma Parse
अभिदुद्रुवतुः अभिद्रु pos=v,p=3,n=d,l=lit
हृष्टौ हृष् pos=va,g=m,c=1,n=d,f=part
तव त्वद् pos=n,g=,c=6,n=s
सैन्यम् सैन्य pos=n,g=n,c=2,n=s
विशाम् विश् pos=n,g=f,c=6,n=p
पते पति pos=n,g=m,c=8,n=s
यथा यथा pos=i
दैत्य दैत्य pos=n,comp=y
चमूम् चमू pos=n,g=f,c=2,n=s
राजन्न् राजन् pos=n,g=m,c=8,n=s
इन्द्र इन्द्र pos=n,comp=y
उपेन्द्रौ उपेन्द्र pos=n,g=m,c=1,n=d
इव इव pos=i
अमरौ अमर pos=n,g=m,c=1,n=d