Original

निर्जित्य मातुलं संख्ये माद्रीपुत्रौ महारथौ ।दध्मतुर्मुदितौ शङ्खौ सिंहनादं विनेदतुः ॥ ५४ ॥

Segmented

निर्जित्य मातुलम् संख्ये माद्री-पुत्रौ महा-रथा दध्मतुः मुदितौ शङ्खौ सिंहनादम् विनेदतुः

Analysis

Word Lemma Parse
निर्जित्य निर्जि pos=vi
मातुलम् मातुल pos=n,g=m,c=2,n=s
संख्ये संख्य pos=n,g=n,c=7,n=s
माद्री माद्री pos=n,comp=y
पुत्रौ पुत्र pos=n,g=m,c=1,n=d
महा महत् pos=a,comp=y
रथा रथ pos=n,g=m,c=1,n=d
दध्मतुः धम् pos=v,p=3,n=d,l=lit
मुदितौ मुद् pos=va,g=m,c=1,n=d,f=part
शङ्खौ शङ्ख pos=n,g=m,c=2,n=d
सिंहनादम् सिंहनाद pos=n,g=m,c=2,n=s
विनेदतुः विनद् pos=v,p=3,n=d,l=lit