Original

दृष्ट्वा मद्रेश्वररथं धार्तराष्ट्राः पराङ्मुखम् ।सर्वे विमनसो भूत्वा नेदमस्तीत्यचिन्तयन् ॥ ५३ ॥

Segmented

दृष्ट्वा मद्र-ईश्वर-रथम् धार्तराष्ट्राः पराङ्मुखम् सर्वे विमनसो भूत्वा न इदम् अस्ति इति अचिन्तयन्

Analysis

Word Lemma Parse
दृष्ट्वा दृश् pos=vi
मद्र मद्र pos=n,comp=y
ईश्वर ईश्वर pos=n,comp=y
रथम् रथ pos=n,g=m,c=2,n=s
धार्तराष्ट्राः धार्तराष्ट्र pos=n,g=m,c=1,n=p
पराङ्मुखम् पराङ्मुख pos=a,g=m,c=2,n=s
सर्वे सर्व pos=n,g=m,c=1,n=p
विमनसो विमनस् pos=a,g=m,c=1,n=p
भूत्वा भू pos=vi
pos=i
इदम् इदम् pos=n,g=n,c=1,n=s
अस्ति अस् pos=v,p=3,n=s,l=lat
इति इति pos=i
अचिन्तयन् चिन्तय् pos=v,p=3,n=p,l=lan