Original

तं विसंज्ञं निपतितं सूतः संप्रेक्ष्य संयुगे ।अपोवाह रथेनाजौ यमाभ्यामभिपीडितम् ॥ ५२ ॥

Segmented

तम् विसंज्ञम् निपतितम् सूतः सम्प्रेक्ष्य संयुगे अपोवाह रथेन आजौ यमाभ्याम् अभिपीडितम्

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
विसंज्ञम् विसंज्ञ pos=a,g=m,c=2,n=s
निपतितम् निपत् pos=va,g=m,c=2,n=s,f=part
सूतः सूत pos=n,g=m,c=1,n=s
सम्प्रेक्ष्य सम्प्रेक्ष् pos=vi
संयुगे संयुग pos=n,g=n,c=7,n=s
अपोवाह अपवह् pos=v,p=3,n=s,l=lit
रथेन रथ pos=n,g=m,c=3,n=s
आजौ आजि pos=n,g=m,c=7,n=s
यमाभ्याम् यम pos=n,g=m,c=3,n=d
अभिपीडितम् अभिपीडय् pos=va,g=m,c=2,n=s,f=part