Original

स गाढविद्धो व्यथितो रथोपस्थे महारथः ।निषसाद महाराज कश्मलं च जगाम ह ॥ ५१ ॥

Segmented

स गाढ-विद्धः व्यथितो रथोपस्थे महा-रथः निषसाद महा-राज कश्मलम् च जगाम ह

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
गाढ गाढ pos=a,comp=y
विद्धः व्यध् pos=va,g=m,c=1,n=s,f=part
व्यथितो व्यथ् pos=va,g=m,c=1,n=s,f=part
रथोपस्थे रथोपस्थ pos=n,g=m,c=7,n=s
महा महत् pos=a,comp=y
रथः रथ pos=n,g=m,c=1,n=s
निषसाद निषद् pos=v,p=3,n=s,l=lit
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
कश्मलम् कश्मल pos=n,g=n,c=2,n=s
pos=i
जगाम गम् pos=v,p=3,n=s,l=lit
pos=i