Original

स शरः प्रेषितस्तेन गरुत्मानिव वेगवान् ।मद्रराजं विनिर्भिद्य निपपात महीतले ॥ ५० ॥

Segmented

स शरः प्रेषितः तेन गरुत्मान् इव वेगवान् मद्र-राजम् विनिर्भिद्य निपपात मही-तले

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
शरः शर pos=n,g=m,c=1,n=s
प्रेषितः प्रेषय् pos=va,g=m,c=1,n=s,f=part
तेन तद् pos=n,g=m,c=3,n=s
गरुत्मान् गरुत्मन्त् pos=n,g=m,c=1,n=s
इव इव pos=i
वेगवान् वेगवत् pos=a,g=m,c=1,n=s
मद्र मद्र pos=n,comp=y
राजम् राज pos=n,g=m,c=2,n=s
विनिर्भिद्य विनिर्भिद् pos=vi
निपपात निपत् pos=v,p=3,n=s,l=lit
मही मही pos=n,comp=y
तले तल pos=n,g=n,c=7,n=s