Original

सहदेवस्ततः क्रुद्धः शरमुद्यम्य वीर्यवान् ।मद्रराजमभिप्रेक्ष्य प्रेषयामास भारत ॥ ४९ ॥

Segmented

सहदेवः ततस् क्रुद्धः शरम् उद्यम्य वीर्यवान् मद्र-राजम् अभिप्रेक्ष्य प्रेषयामास भारत

Analysis

Word Lemma Parse
सहदेवः सहदेव pos=n,g=m,c=1,n=s
ततस् ततस् pos=i
क्रुद्धः क्रुध् pos=va,g=m,c=1,n=s,f=part
शरम् शर pos=n,g=m,c=2,n=s
उद्यम्य उद्यम् pos=vi
वीर्यवान् वीर्यवत् pos=a,g=m,c=1,n=s
मद्र मद्र pos=n,comp=y
राजम् राज pos=n,g=m,c=2,n=s
अभिप्रेक्ष्य अभिप्रेक्ष् pos=vi
प्रेषयामास प्रेषय् pos=v,p=3,n=s,l=lit
भारत भारत pos=n,g=m,c=8,n=s