Original

स च्छाद्यमानो बहुभिः शरैः संनतपर्वभिः ।स्वस्रीयाभ्यां नरव्याघ्रो नाकम्पत यथाचलः ।प्रहसन्निव तां चापि शरवृष्टिं जघान ह ॥ ४८ ॥

Segmented

स्वस्रीयाभ्याम् नर-व्याघ्रः न अकम्पत यथा अचलः प्रहसन्न् इव ताम् च अपि शर-वृष्टिम् जघान ह

Analysis

Word Lemma Parse
स्वस्रीयाभ्याम् स्वस्रीय pos=n,g=m,c=3,n=d
नर नर pos=n,comp=y
व्याघ्रः व्याघ्र pos=n,g=m,c=1,n=s
pos=i
अकम्पत कम्प् pos=v,p=3,n=s,l=lan
यथा यथा pos=i
अचलः अचल pos=n,g=m,c=1,n=s
प्रहसन्न् प्रहस् pos=va,g=m,c=1,n=s,f=part
इव इव pos=i
ताम् तद् pos=n,g=f,c=2,n=s
pos=i
अपि अपि pos=i
शर शर pos=n,comp=y
वृष्टिम् वृष्टि pos=n,g=f,c=2,n=s
जघान हन् pos=v,p=3,n=s,l=lit
pos=i