Original

एकस्थौ तु रणे शूरौ दृढे विक्षिप्य कार्मुके ।मद्रराजरथं क्रुद्धौ छादयामासतुः क्षणात् ॥ ४७ ॥

Segmented

एकस्थौ तु रणे शूरौ दृढे विक्षिप्य कार्मुके मद्र-राज-रथम् क्रुद्धौ छादयामासतुः क्षणात्

Analysis

Word Lemma Parse
एकस्थौ एकस्थ pos=a,g=m,c=1,n=d
तु तु pos=i
रणे रण pos=n,g=m,c=7,n=s
शूरौ शूर pos=n,g=m,c=1,n=d
दृढे दृढ pos=a,g=n,c=2,n=d
विक्षिप्य विक्षिप् pos=vi
कार्मुके कार्मुक pos=n,g=n,c=2,n=d
मद्र मद्र pos=n,comp=y
राज राजन् pos=n,comp=y
रथम् रथ pos=n,g=m,c=2,n=s
क्रुद्धौ क्रुध् pos=va,g=m,c=1,n=d,f=part
छादयामासतुः छादय् pos=v,p=3,n=d,l=lit
क्षणात् क्षण pos=n,g=m,c=5,n=s