Original

हताश्वात्तु रथात्तूर्णमवप्लुत्य महारथः ।आरुरोह ततो यानं भ्रातुरेव यशस्विनः ॥ ४६ ॥

Segmented

हत-अश्वात् तु रथात् तूर्णम् अवप्लुत्य महा-रथः आरुरोह ततो यानम् भ्रातुः एव यशस्विनः

Analysis

Word Lemma Parse
हत हन् pos=va,comp=y,f=part
अश्वात् अश्व pos=n,g=m,c=5,n=s
तु तु pos=i
रथात् रथ pos=n,g=m,c=5,n=s
तूर्णम् तूर्णम् pos=i
अवप्लुत्य अवप्लु pos=vi
महा महत् pos=a,comp=y
रथः रथ pos=n,g=m,c=1,n=s
आरुरोह आरुह् pos=v,p=3,n=s,l=lit
ततो ततस् pos=i
यानम् यान pos=n,g=n,c=2,n=s
भ्रातुः भ्रातृ pos=n,g=m,c=6,n=s
एव एव pos=i
यशस्विनः यशस्विन् pos=a,g=m,c=6,n=s