Original

ततः प्रहस्य समरे नकुलस्य महारथः ।अश्वान्वै चतुरो राजंश्चतुर्भिः सायकोत्तमैः ।प्रेषयामास समरे यमस्य सदनं प्रति ॥ ४५ ॥

Segmented

ततः प्रहस्य समरे नकुलस्य महा-रथः अश्वान् वै चतुरो राजन् चतुर्भिः सायक-उत्तमैः प्रेषयामास समरे यमस्य सदनम् प्रति

Analysis

Word Lemma Parse
ततः ततस् pos=i
प्रहस्य प्रहस् pos=vi
समरे समर pos=n,g=n,c=7,n=s
नकुलस्य नकुल pos=n,g=m,c=6,n=s
महा महत् pos=a,comp=y
रथः रथ pos=n,g=m,c=1,n=s
अश्वान् अश्व pos=n,g=m,c=2,n=p
वै वै pos=i
चतुरो चतुर् pos=n,g=m,c=2,n=p
राजन् राजन् pos=n,g=m,c=8,n=s
चतुर्भिः चतुर् pos=n,g=m,c=3,n=p
सायक सायक pos=n,comp=y
उत्तमैः उत्तम pos=a,g=m,c=3,n=p
प्रेषयामास प्रेषय् pos=v,p=3,n=s,l=lit
समरे समर pos=n,g=n,c=7,n=s
यमस्य यम pos=n,g=m,c=6,n=s
सदनम् सदन pos=n,g=n,c=2,n=s
प्रति प्रति pos=i