Original

छाद्यमानः शरौघेण हृष्टरूपतरोऽभवत् ।तयोश्चाप्यभवत्प्रीतिरतुला मातृकारणात् ॥ ४४ ॥

Segmented

छाद्यमानः शर-ओघेन हृष्ट-रूपतरः ऽभवत् तयोः च अपि अभवत् प्रीतिः अतुला मातृ-कारणात्

Analysis

Word Lemma Parse
छाद्यमानः छादय् pos=va,g=m,c=1,n=s,f=part
शर शर pos=n,comp=y
ओघेन ओघ pos=n,g=m,c=3,n=s
हृष्ट हृष् pos=va,comp=y,f=part
रूपतरः रूपतर pos=a,g=m,c=1,n=s
ऽभवत् भू pos=v,p=3,n=s,l=lan
तयोः तद् pos=n,g=m,c=6,n=d
pos=i
अपि अपि pos=i
अभवत् भू pos=v,p=3,n=s,l=lan
प्रीतिः प्रीति pos=n,g=f,c=1,n=s
अतुला अतुल pos=a,g=f,c=1,n=s
मातृ मातृ pos=n,comp=y
कारणात् कारण pos=n,g=n,c=5,n=s