Original

सहदेवस्तु समरे मातुलं वीक्ष्य संगतम् ।अवारयच्छरौघेण मेघो यद्वद्दिवाकरम् ॥ ४३ ॥

Segmented

सहदेवः तु समरे मातुलम् वीक्ष्य संगतम् अवारयत् शर-ओघेन मेघो यद्वद् दिवाकरम्

Analysis

Word Lemma Parse
सहदेवः सहदेव pos=n,g=m,c=1,n=s
तु तु pos=i
समरे समर pos=n,g=n,c=7,n=s
मातुलम् मातुल pos=n,g=m,c=2,n=s
वीक्ष्य वीक्ष् pos=vi
संगतम् संगम् pos=va,g=m,c=2,n=s,f=part
अवारयत् वारय् pos=v,p=3,n=s,l=lan
शर शर pos=n,comp=y
ओघेन ओघ pos=n,g=m,c=3,n=s
मेघो मेघ pos=n,g=m,c=1,n=s
यद्वद् यद्वत् pos=i
दिवाकरम् दिवाकर pos=n,g=m,c=2,n=s