Original

मद्रेश्वरस्तु समरे यमाभ्यां सह संगतः ।स्वस्रीयौ छादयां चक्रे शरौघैः पाण्डुनन्दनौ ॥ ४२ ॥

Segmented

मद्र-ईश्वरः तु समरे यमाभ्याम् सह संगतः स्वस्रीयौ छादयांचक्रे शर-ओघैः पाण्डु-नन्दनौ

Analysis

Word Lemma Parse
मद्र मद्र pos=n,comp=y
ईश्वरः ईश्वर pos=n,g=m,c=1,n=s
तु तु pos=i
समरे समर pos=n,g=n,c=7,n=s
यमाभ्याम् यम pos=n,g=m,c=3,n=d
सह सह pos=i
संगतः संगम् pos=va,g=m,c=1,n=s,f=part
स्वस्रीयौ स्वस्रीय pos=n,g=m,c=2,n=d
छादयांचक्रे छादय् pos=v,p=3,n=s,l=lit
शर शर pos=n,comp=y
ओघैः ओघ pos=n,g=m,c=3,n=p
पाण्डु पाण्डु pos=n,comp=y
नन्दनौ नन्दन pos=n,g=m,c=2,n=d